B 368-5 Darśapaurṇāmāsaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 368/5
Title: Darśapaurṇāmāsaprayoga
Dimensions: 24 x 10.2 cm x 53 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1776
Acc No.: NAK 5/4604
Remarks:


Reel No. B 368-5 Inventory No. 16253

Title Darśapaurṇamāsaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.2 cm

Folios 53

Lines per Folio 7

Foliation figures in both middle margins of the verso

Date of Copying VS 1796 ŚS 1661

Place of Deposit NAK

Accession No. 5/4604

Manuscript Features

On the cover-leaf is written patre 53 || atha darśapūrṇamāsaprayogaḥ || pustakam idaṃ śrīkṛṣṇajośī rāmanagar

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

athāto darśapūrṇamāsau(!) vyākhyā[syā]maḥ prāta[r a]gnihotra guṃ hutvā darbheṣv āsīno darbhān dhārayaṃāṇaḥ p⟨r⟩atnyā saha prāṇān āyamya | deśakālakīrttanānte darśena yakṣye ⟪pū⟫[[pau]]rṇamāsena yakṣye iti saṃkalpya || vidyud asi vidya me pāppmānamṛtāt satyam upaimi || yakṣyamāṇopa⟪upa⟫spṛśati yajñe || asyāṃ ⟪pū⟩⟩[[pau]]rṇamāseṣṭyām adhvaryuṃ tvām ahaṃ vṛṇe [[asyāṃ darśeṣṭyām adhvaryuṃ tvām ahaṃ vṛṇe]] adhvaryuṃ vṛṇoti || (fol. 1v1–4)

End

pramādāt kurvvatāṃ karma pracyavedā(!)dhvare[[ṣu]] yat ||

smaraṇād eva tadviṣṇoḥ saṃpūrṇa syād iti śrutiḥ ||

prāyaścittasya śeṣāṇi tapaḥ karmātmikāni vai ||

yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ paraṃ ||

namaste gārhapatyāya namaste dakṣiṇāgnaye ||

nama āhavanīyāya mahāvedyai namo namaḥ || 1 || (fol. 53r2–5)

Colophon

iti darśapaurṇamāsaprayogaḥ samāptaḥ || saṃvat 1796 śake 1661 caitrakṛṣṇa 11 taddine likhitaṃ || (fol. 53r5)

Microfilm Details

Reel No. B 368/5

Date of Filming 21-11-1972

Exposures 58

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 17-07-2009

Bibliography