B 368-5 Darśapaurṇāmāsaprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 368/5
Title: Darśapaurṇāmāsaprayoga
Dimensions: 24 x 10.2 cm x 53 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1776
Acc No.: NAK 5/4604
Remarks:
Reel No. B 368-5 Inventory No. 16253
Title Darśapaurṇamāsaprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 10.2 cm
Folios 53
Lines per Folio 7
Foliation figures in both middle margins of the verso
Date of Copying VS 1796 ŚS 1661
Place of Deposit NAK
Accession No. 5/4604
Manuscript Features
On the cover-leaf is written patre 53 || atha darśapūrṇamāsaprayogaḥ || pustakam idaṃ śrīkṛṣṇajośī rāmanagar
Excerpts
Beginning
śrīgaṇeśāya namaḥ |
athāto darśapūrṇamāsau(!) vyākhyā[syā]maḥ prāta[r a]gnihotra guṃ hutvā darbheṣv āsīno darbhān dhārayaṃāṇaḥ p⟨r⟩atnyā saha prāṇān āyamya | deśakālakīrttanānte darśena yakṣye ⟪pū⟫[[pau]]rṇamāsena yakṣye iti saṃkalpya || vidyud asi vidya me pāppmānamṛtāt satyam upaimi || yakṣyamāṇopa⟪upa⟫spṛśati yajñe || asyāṃ ⟪pū⟩⟩[[pau]]rṇamāseṣṭyām adhvaryuṃ tvām ahaṃ vṛṇe [[asyāṃ darśeṣṭyām adhvaryuṃ tvām ahaṃ vṛṇe]] adhvaryuṃ vṛṇoti || (fol. 1v1–4)
End
pramādāt kurvvatāṃ karma pracyavedā(!)dhvare[[ṣu]] yat ||
smaraṇād eva tadviṣṇoḥ saṃpūrṇa syād iti śrutiḥ ||
prāyaścittasya śeṣāṇi tapaḥ karmātmikāni vai ||
yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ paraṃ ||
namaste gārhapatyāya namaste dakṣiṇāgnaye ||
nama āhavanīyāya mahāvedyai namo namaḥ || 1 || (fol. 53r2–5)
Colophon
iti darśapaurṇamāsaprayogaḥ samāptaḥ || saṃvat 1796 śake 1661 caitrakṛṣṇa 11 taddine likhitaṃ || (fol. 53r5)
Microfilm Details
Reel No. B 368/5
Date of Filming 21-11-1972
Exposures 58
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 17-07-2009
Bibliography